B 191-8 Pāśupatādimahābalividhi
Manuscript culture infobox
Filmed in: B 191/8
Title: Pāśupatādimahābalividhi
Dimensions: 24.5 x 10 cm x -1 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/800
Remarks:
Reel No. B 191/8
Inventory No. 52604
Title Pāśupatādimahābalividhi
Remarks
Author
Subject Śaiva Tantra
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material Paper, Thyasaphu
State incomplete
Size 24.5 x 10.0 cm
Binding Hole(s)
Folios 21?
Lines per Page 7
Foliation none
Scribe
Date of Copying
Place of Copying
King Sumati Jaya Jitāmitra Malla
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 8/800
Manuscript Features
Excerpts
Beginning
❖ namo mahāgadataye(!) ||
kārttikeya uvāca ||
devadeva mahādeva bhaktānugrahakāraka ||
kenopāyena jagato naro mokṣaya(!)vāpnuyāt || 1 ||
kiṃ kurvvāṇa svayaḥjyotiḥ svaprakāśatamo bhavet ||
kiṃ vā japan stuvan vāpi snānārccā kurvvato 'pi vā || 2 ||
mahāsnānaṃ kathaṃ śaṃbhoḥ bho(ḥ) paritrātum arhasi |
mahāsnānaṃ vidhiṃ vrūhi yena mokṣaya(!) vāpnuyāt || 3 ||
kathaṃ vā kāni dravyāṇi kiyanti katidhā prabho ||
yena vā yāmi padvīṃ tattvatas te 'dhamo 'py aham || 4 || (exp. 3t1–5)
End
… oṃ lāmāstrāya phaṭ 20 oṃ hūṃ ḍaṃ maṃ raṃ kaṃ kālāstrāya phaṭ 20 oṃ hāṃ hāṃ hāṃ hūṃ hūṃ
hūṃ kṣaḥ (na?)rasiṃhāstrāya phaṭ oṃ praṃ kraḥ praṃraḥ redhā 2 khū 3 picchikāstrāya phaṭ 20 oṃ
haṃsāya phaṭ oṃ paramahaṃsāya phaṭaḥ oṃ chṛka phata oṃ namo bhagavate paṭhitaśidvāya
mahāpāśupatāstrāya namo namaḥ || brahmāstrāya chagalāstrāya sarvveṣāṃ duṣṭānāṃ nipātaya 2
grahāna? pātaya devāsurāṇāṃ mattyānāṃ(!) samasthitāni bhasmasāt kuru 2 phaṭa 2
śrībhaktābhujāṃdvipadamahābalideśotpāṭasarvvaduritaśāntirthaṃ(!) (( śrībhaktapattanādhirājasya
mama sarvvāriṣṭaśāntyarthaṃ mahābaliṃ śrī2sumatijayajitāmitramallena )) idaṃ mayā
puṣpadhūpadīpapūjā yathopanītāṃ baliṃ gṛhṇa 2 rudrajāgārccaṇavidhau sarva(!) suśānti kuru 2 hūṃ
3 phaṭ svāhā || kṣamasvā (!) varado mama || || mahāpāśupatāstrabali || || (exp. 19t3–19b4)
Colophon
Microfilm Details
Reel No. B 191/8
Date of Filming not mentioned
Exposures 23
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 23-03-2012
Bibliography